Bhaja Govindam भज गोविंदं

1
bhaja govindam bhaja govindamभज गोविंदं भज गोविंदं
govindam bhaja mUDhamateगोविंदं भज मूढमते
saMprApte sannihite kAleसंप्राप्ते सन्निहिते काले
nahi nahi rakShati DukrinkaraNeनहि नहि रक्षति डुकृंकरणे
2
mUDha jahIhi dhanAgama trishhNAmमूढ जहीहि धनागम तृष्णां
kuru sadbuddhim manasi vitrishhNAmकुरु सद्बुद्धिं मनसि वितृष्णां
yallabhase nijakarmopAttamयल्लभसे निजकर्मोपात्तं
vittam tena vinodaya chittamवित्तं तेन विनोदय चित्तं
3
yAvadvittopArjana saktahयावद्वित्तोपार्जन सक्तः
stAvannija parivAro raktahस्तावन्निज परिवारो रक्तः
pashchAjjIvati jarjara deheपश्चाज्जीवति जर्जर देहे
vArtAm ko.api na prichchhati geheवार्तां कोऽपि न पृच्छति गेहे
4
mA kuru dhana jana yauvana garvamमा कुरु धन जन यौवन गर्वं
harati nimeshhAtkAlah sarvamहरति निमेषात्कालः सर्वं
mAyAmayamidam akhilam hitvAमायामयमिदं अखिलं हित्वा
brahmapadam tvam pravisha viditvAब्रह्मपदं त्वं प्रविश विदित्वा
5
sura mandira taru mUla nivAsahसुर मंदिर तरु मूल निवासः
shayyA bhUtala majinam vAsahशय्या भूतल मजिनं वासः
sarva parigraha bhoga tyAgahसर्व परिग्रह भोग त्यागः
kasya sukham na karoti virAgahकस्य सुखं न करोति विरागः
6
bhagavad gItA kiJNchidadhItAभगवद् गीता किञ्चिदधीता
gaMgA jalalava kaNikApItAगंगा जललव कणिकापीता
sakridapi yena murAri samarchAसकृदपि येन मुरारि समर्चा
kriyate tasya yamena na charchAक्रियते तस्य यमेन न चर्चा
7
punarapi jananam punarapi maraNamपुनरपि जननं पुनरपि मरणं
punarapi jananI jaThare shayanamपुनरपि जननी जठरे शयनं
iha saMsAre bahudustAreइह संसारे बहुदुस्तारे
kripayA.apAre pAhi murAreकृपयाऽपारे पाहि मुरारे
8
geyam gItA nAma sahasramगेयं गीता नाम सहस्रं
dhyeyam shrIpati ruupamajasramध्येयं श्रीपति रूपमजस्रं
neyam sajjana saMge chittamनेयं सज्जन संगे चित्तं
deyam dInajanAya cha vittamदेयं दीनजनाय च वित्तं
9
arthamanartham bhAvaya nityamअर्थमनर्थं भावय नित्यं
nAstitatah sukhaleshah satyamनास्तिततः सुखलेशः सत्यं
putrAdapi dhana bhAjAm bhItihपुत्रादपि धन भाजां भीतिः
sarvatraishhA vihiA rItihसर्वत्रैषा विहिआ रीतिः
10१०
guru charaNAMbuja nirbhara bhakatahगुरु चरणांबुज निर्भर भकतः
saMsArAdachirAdbhava muktahसंसारादचिराद्भव मुक्तः
sendriya mAnasa niyamA devamसेंद्रिय मानस नियमा देवं
drakshyasi nija hridayastham devamद्रक्श्यसि निज हृदयस्थं

Date: 2012-02-17 00:25:55 IST

Author:

Org version 7.8.02 with Emacs version 23

Validate XHTML 1.0