bhaja govindam भज गोविंदं

Press key to advance.
Zoom in/out: Ctrl or Command + +/-

1

bhaja govindam bhaja govindamभज गोविंदं भज गोविंदं
govindam bhaja mUDhamateगोविंदं भज मूढमते
saMprApte sannihite kAleसंप्राप्ते सन्निहिते काले
nahi nahi rakShati DukrinkaraNeनहि नहि रक्षति डुकृंकरणे

2

mUDha jahIhi dhanAgama trishhNAmमूढ जहीहि धनागम तृष्णां
kuru sadbuddhim manasi vitrishhNAmकुरु सद्बुद्धिं मनसि वितृष्णां
yallabhase nijakarmopAttamयल्लभसे निजकर्मोपात्तं
vittam tena vinodaya chittamवित्तं तेन विनोदय चित्तं

3

yAvadvittopArjana saktahयावद्वित्तोपार्जन सक्तः
stAvannija parivAro raktahस्तावन्निज परिवारो रक्तः
pashchAjjIvati jarjara deheपश्चाज्जीवति जर्जर देहे
vArtAm ko.api na prichchhati geheवार्तां कोऽपि न पृच्छति गेहे

4

mA kuru dhana jana yauvana garvaMमा कुरु धन जन यौवन गर्वं
harati nimeshhAtkAlah sarvamहरति निमेषात्कालः सर्वं
mAyAmayamidam akhilam hitvAमायामयमिदं अखिलं हित्वा
brahmapadam tvam pravisha viditvAब्रह्मपदं त्वं प्रविश विदित्वा

5

sura mandira taru mUla nivAsahसुर मंदिर तरु मूल निवासः
shayyA bhUtala majinam vAsahशय्या भूतल मजिनं वासः
sarva parigraha bhoga tyAgahसर्व परिग्रह भोग त्यागः
kasya sukham na karoti virAgahकस्य सुखं न करोति विरागः